A 556-8 Prakriyākaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 556/8
Title: Prakriyākaumudī
Dimensions: 22 x 9 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3556
Remarks: by Rāmacandra; + A 556/9=


Reel No. A 556-8

Inventory No.: 54205

Reel No.: A 0556/08

Title Prakriyākaumudī

Author Rāmacandra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 20.0 x 9.0 cm

Folios 31

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra. su. and in the lower right-hand margin

King

Place of Deposit NAK

Accession No. 5/3556

Manuscript Features

The MS contains the subanta chapter.

Available folios are 19–45, 47–50.

Excerpts

Beginning

daṃśau vanaṃ ||

al iti prakṛtibhāvaḥ |

sphākṛtasyedaṃ | sphaiya kṛtaṃ ||

svasya daṃśau ca || tadādividhir apy atrāsauvagrāmikaḥ || sauvādhyāyikaḥ || nyagrodhasya ca kevalasya dyasma ejāgasaḥ syāt || na vṛddhiḥ || naiyadhaṃ phalaṃ | kevalasya kiṃ nyagrodhamūlena vā | (fol. 19r1–4)

End

bhūriśaḥ | alpaśaḥ | stokaśaḥ | kārakāt kiṃ || bahūnāṃ svāmī || saṃkhyaikavacanāc ca vīkṣāyāṃ || saṃkhyāyā ekavacanāc ca kārakād vīkṣāyāṃ sa syād vā || dvau dvau hrasvādyarthe ddiśo dadāti | triśaḥ gaṇaśaḥ | tāvachaḥ | māṣamād dadāti māṣaśaḥ | (fol. 50v4–7)

Colophon

iti śrīrāmacaṃdrācāryaviracitā prakriyākaumudī samāptaḥ || || li. dhanasakāyamna || || (fol. 105r8)

Microfilm Details

Reel No.:A 0556/08

Date of Filming 08-05-1973

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 01-12-2009

Bibliography